Shri Matsya Stotram in Sanskrit ( श्री मत्स्यस्तोत्रम् )

Sep 03 2023 Tags: sanskrit, stotram, Vishnu

Shri Matsya Stotram is mentioned in Srimad Bhagvata Purana. Shri Matsya stotram is about praising the Matsya avatara of Shri Vishnu , where Lord Vishnu appeared in the form of a fish to save the four Vedas from the clutches of the demons and save Manu from the Jal Pralay.

Matsya stotram

॥ श्री मत्स्यस्तोत्रम् 

श्री गणेशाय नमः ।

नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः ।
अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।
भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥

न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः ।
यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥

॥ इति श्रीमद्भागवतपुराणान्तर्गतं मत्स्यस्तोत्रं सम्पूर्णम् ॥

Related Posts



← Older Posts Newer Posts →

Download our mobile app today !

To add this product to your wish list you must

Sign In or Create an Account

Back to the top
Global Shipping We deliver all around Globe
Easy Returns No questions asked 7 days return policy
Secure Checkout 100% Secure Payment Gateway
Paypal Accepted Pay for your orders through Paypal