Bhagwati Stuti ( भगवती स्तुतिः)

Sep 28 2024 Tags: Chamunda, Durga, Navdurga, sanskrit, Stuti

Bhagwati Stuti is dedicated to Maa Chandika. The stuti is meant to be read in early morning or Brahm mahurata. As per the stuti one who reads these three Śloka on Goddess Caṇḍikā, achieves all the desires and goes to the world of Viṣṇu. 

प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रत्नवन्मकरकुण्डलहारभूषाम् 

दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां रक्तोत्पलाभचरणां भवतीं परेशाम् ॥

प्रातर्नमामि महिषासुरचण्डमुण्ड- शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।

ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥

प्रातर्भजामि भजतामभिलाषदात्रीं धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।

संसारबन्धनविमोचनहेतुभूतां मायां परां समधिगम्य परस्य विष्णोः ॥

श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठेन्नरः ।

सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥

इति श्रीचण्डीप्रातःस्मरणं सम्पूर्णम् ।

Related Posts



← Older Posts

Download our mobile app today !

To add this product to your wish list you must

Sign In or Create an Account

Back to the top
Global Shipping We deliver all around Globe
Easy Returns No questions asked 7 days return policy
Secure Checkout 100% Secure Payment Gateway
Paypal Accepted Pay for your orders through Paypal